इस अभियान में जुडकर आप भी ज्यादा से ज्यादा लोगों तक पहुचने में हमारी मदद कर सकते हैं | इस अभियान से जुड़ने हेतु यहाँ क्लिक करिए ।

|| शनैश्चरस्तवराजः ||


|| शनैश्चरस्तवराजः ||

नारद उवाच 
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः |
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम || १||
शिरो में भास्करिः पातु भालं छायासुतोऽवतु |
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती || २||
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु |
स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु || ३||
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु |
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः || ४||
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः |
रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् || ५||
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः |
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः || ६||
शुष्कोदरो विशालाक्षो र्दुनिरीक्ष्यो विभीषणः |
शिखिकण्ठनिभो नीलश्छायाहृदयनन्दनः || ७||
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः |
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः || ८||
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः |
मन्दो मन्दगतिः खंजो तृप्तः संवर्तको यमः || ९||
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी |
कुजो बुधो गुरूः काव्यो भानुजः सिंहिकासुतः || १०||
केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा |
शशी मरूत्कुबेरश्च ईशानः सुर आत्मभूः || ११||
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः |
कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः || १२||
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः |
क्रूरकर्मविधाता च सर्वकर्मावरोधकः || १३||
तुष्टो रूष्टः कामरूपः कामदो रविनन्दनः |
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः || १४||
स्थिरासनः स्थिरगतिर्महाकायो महाबलः |
महाप्रभो महाकालः कालात्मा कालकालकः || १५||
आदित्यभयदाता च मृत्युरादित्यनंदनः |
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः || १६||
तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः || १७||
शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः |
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः || १८||
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः |
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः || १९||
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् |
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा || २०||
विशेषतः शनिदिने पीडा तस्य विनश्यति |
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे || २१||
दशासु च गते सौरे तदा स्तवमिमं पठेत् |
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः || २२||
विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते |
वाधा याऽन्यग्रहाणां च यः पठेत्तस्य नश्यति || २३||
भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् |
रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् || २४||
पुत्रवान्धनवान् श्रीमान् जायते नात्र संशयः || २५||
नारद उवाच ||
स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः |
दत्त्वा राज्ञे वरः कामं शनिश्चान्तर्दधे तदा || २६||

|| इति श्री भविष्यपुराणे शनैश्चरस्तवराजः सम्पूर्णः ||

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें